Kāṇhapādasya dohākoṣaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2015
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Kāṇhapādasya dohākoṣaḥ

om namo vajradharāya | |

loaha gavva samuvvahai hau paramatthe pavīṇa |
koḍiha majjhe ekku jai hoi ṇirañjaṇa līṇa | | 1 | |

asyāyamarthaḥ | loke garvva samudvahati | | ko'sau sarvo'haṃ paramārthapravīṇa iti etacca yāvat saṃbhavantu yujyate | tato yogikoṭīnāṃ madhye eko'pi yadi bhavati nirañjanalīna iti | nirgatāni añjanāni rāgadveṣādikleśā asminniti nirañjanaḥ sahajakāyaḥ tatra līno nimagnamanā yogīndraḥ sa ca mādṛśa iti bhāvaḥ | |

āgama vea purāṇe paṇḍiā māṇa vahanti | ph
pakka siriphale alia jima vāheria bhamanti | | 2 | |

ayamarthaḥ | bāhyagamādijñānena paramārthasatyābhimānaṃ paṇḍitā vahanti | evambhūtāḥ santaḥ kasmin kiṃ kurvantītyāha pakvaśrīphaleṣvalayo bhramarā jimu yathā bāhyena gandhānumodena bhramanti tathā āgamādijñānena bāhyena yathārthya pratirūddhadṛṣṭitvāt gabhīratattvāmṛtarasaṃ na cintayanti ityarthaḥ | tathā coktaṃ caturdevīparipṛcchāmahāyogatantre

caturaśītisāhastre dharmaskandhe mahāmune |
tattvaṃ vai ye na jānanti sarve te niṣphalāya vai | |

(149)

etat sādhanamāha

vohicia raabhūsia akkhohehi siṭṭhao |
pokkharavia sahāvasuha ṇia dehahi diṭṭhao | | 3 | |

ayamarthaḥ | bodhicittaṃ sāṃvṛtaspandarūpaṃ śukraṃ rajobhūṣitaṃ tat cittavajreṇāśliṣṭam | kiṃ bhūtacittavajramityāha pokṣaro vakṣyamāṇapadmavṛkṣaḥ asya bījaṃ sukhasvabhāvena sthitam | śuddhaṃ tadevaṃ cittavajraṃ kutra dṛṣṭamityāha | nijaśabdena jñānādhiṣṭhito nijadehaḥ sa eva sarovarasūtradṛṣṭamavagatam | etadeva spaṣṭayannāha

gaaṇa ṇīra amiāha pāka mūla-vajja bhāviai
avadhūi kia mūlaṇāla haṃkāro vi jāai | | 4 | |

ayamarthaḥ | mahāsukharūpatvāt gaganaṃ nīram amitābho bodhicittānandadeva paṅkaṃ kṛtvā mūlaṃ nālaṃ pradhānakāraṇaṃ bhāvitam | tadeva bodhitacittaṃ tena nālapatraṣaṇḍādikrameṇa niṣpādayan tadarthamāha | avahelayā anābhogena lleśadipāpān dhunoti ityavadhūtī | avadhūtyavakṛtaṃ mūlaṃ pradhānanālaṃ yena sā avadhūtī kṛto mūlanālaheturiti śabdākṣaram haṃkāro'pi vakṣyamāṇena makarandākāreṇa anāhataṃ vajrānaṅgākṣararūpo vajradharo jāta ityarthaḥ | |

(150)

nanu avadhūtīvānmūlīkṛtāni ṣaṇḍamṛṇālapatrāṇi kānītyāha-

lalaṇā rasaṇā ravi sasi tuḍia veṇṇa vi pāse |

patto-cauṭṭha cau-mūṇāla ṭhia mahāsuha vāse | | 5 | |

ayamarthaḥ | vāmanāsāpuṭe prajñācandrasvabhāvena lalanā sthitā | dakṣiṇanāsāpuṭe upāyasūryyasvabhāvena rasanā sthitā | dve ṣaṇḍe sthite | dvayoḥ ṣaṇḍayoḥ vāmadakṣiṇayoḥ [ pārśvayoḥ ] | tathā ca hevajre -

lalanā prajñāsvabhāvena rasanopāyasaṃsthitā |

avadhūtī madhyadeśe tu grāhyagrāhakavarjjitā | | iti |

grāhyaṃ jñeyaṃ grāhako jñānaṃ tābhyāṃ varjjitā | tatra dvayābhinnamiti bhāvaḥ | jñeya jñānayorjanyajanakebhyoḥ tayorviparyyāsābhāvena sattālābhavyudāsādityarthaḥ | śūnyātiśūnyamahāśūnyasarvvaśūnyamiti catuḥśūnyasvarūpeṇa patracatuṣṭayaṃ caturādisvarūpeṇa caturmṛṇālasaṃsthitā | kutretyāha-mahāsukhaṃ vasatyasminniti mahāsukhavāsa uṣṇīṣakamalaṃ tatra sarvvaśūnyālayo ḍākinījālātmakajāladharābhidhānaṃ merūgiriśikharamityarthaḥ |

evaṃkāra vīa laia kusumia-aravindae |

mahuara-rūe suraa-vīra jiṃghai maarandae | | 6 | |

evaṃ bījaṃ gṛhītvā kusumitam aravindaṃ kamalaṃ madhukararūpeṇa cittavajraprajñopāyayogāt suratamanavacchinnamahārāgarūpeṇa virāgadamanādvīraḥ makarandaṃ puṣpaparamasurata-

(151)

vīratayā ca acyutaṃ mahārāgaṃ sukhaṃ cittaṃ vajro'nubhavatītyarthaḥ | na ta svayaṃ viṣayībhūya anādikrameṇa phalaṃ niṣpādya jighranti | kathaṃ dṛśyate āgamāntare | tathā ca śrīhevajre-

svayaṃ karttā svayaṃ harttā svayaṃ rājā svayaṃ prabhuriti | svayaṃ hartteti svayameva saṃhārarūpaḥ | svayaṃ prabhuriti sarvvādhipatyayuktavat | viśvarūpamaṇiriva prakāśasphuraṇasaṃhārasvarūpaḥ |

pañca mahābhūā via ai samāggīe jaia |
pūhavi ava tea gaṃdhavaha gaaṇa sañjaia | | 7 | |

ayamarthaḥ | pañcamahābhūtāni pṛthivī-apatejo-vāyu-ākāśādipañcakaṃ bījaṃ gṛhītvā sāmagrayā volakakkolayogena tadeva darśayannāha karkaśatvāt kāṭhinā pṛthvī dravatvājjalaṃ tejogharṣaṇāt hutavaho'gniḥ sañjātaḥ gaganāt samīraṇaḥ | sukharūpatvāt gaganam | bhūtapañcakaiḥ paripūrṇamilitaṃ śarīramityarthaḥ | yathā ca śrīhevajre-

kasmādbhautikaḥ skandhaḥ ? bhagavānāha-

volakakkolayogena sparśāt kāṭhinyadharmmaṇaḥ |
--------------------------pṛthivī tatra jāyate | |
bodhicittadravākārādapadhātośca sambhavaḥ |
tejo jāyate gharṣaṇāt gamanādvāyuḥ prakīrttitam |
saukhyamākāśadhātuśca pañcabhiḥ paritaḥ sthitam | |

ayamarthaḥ | tatreti sahaje pṛthivīdhāturūtpadyate | bola vajra kakkolaṃ padmavajrapadyasaṃyogenetyabhiprāyaḥ | tatra sahaje bodhicittaṃ jāyate śukramutpadyate | tasya

(152)

candrarūpatvādapaḥ sambhava utpāda iti | gharṣaṇāt tejo jāyate | vajrapadmagharṣaṇena tejodhāturūtpadyate | gaganāt vāyuḥ prakīrttitaḥ cālanarūpatvādvāyudhātuḥ prakīrttitā | saukhyamākāśadhātuśca saukhyarūpatvāt |

gaaṇa-samīraṇa-suhavāse pañcehi paripūṇṇae |
saala surāsura ehu uatti vadie ehu so suṇṇae | | 8 | |

ayamarthaḥ | gaganamākāśaṃ samīraṇo vāyuḥ tayoḥ sukhavāse sukhasthāne pañcabhirmahābhūtaiḥ paripūrṇa iti | sakalānāṃ manuṣyādīnāṃ surāsurāṇāṃ utpattikāraṇaṃ pañca iti | tadeva sakala surāsuraḥ kimbhūta ityāha | etat jñānarahitvāt vade mūrkha ityakṣareṇa sambodhanam | etadeva bhūtapañcakaṃ svabhāvavirahāt śūnyanistaraṅgaścaturthaḥ sahajarūpamityarthaḥ | tathāca

āsādya ko'pi lavaṇaṃ jalamekadeśe kṣīrāmvudhiṃ sakalameva paricchinatti |
bhāvaikarūpamavagamya tathaikadeśe traidhātukaṃ sakalameva paricchinatti | |

tathāparaprakāraḥ |

pṛthivyā indriyaṃ nāsikā tasyā viṣayo gandhaḥ | pṛthivyāmeva gandho nānyatra | apāmindriyaṃ rasanā tasyā viṣayo rasaḥ niyamena rasameva gṛhṇāti | tejasa indriyaṃ cakṣuḥ tasya viṣayo rūpam | vāyorindriyaṃ tvak tasya viṣayaḥ sparśaḥ bhagaliṅgādisparśaviṣayaḥ | ākāśasya indriyaṃ śrotraṃ tasya viṣayo hi śabdaḥ niyamena śabdameva gṛhṇāti nānyat | etadeva spaṣṭayannāha -

(153)

khiti jala jalaṇa pavaṇa gaaṇa vi māṇaha |
maṇḍalacakka visaavuddhi lai parimāṇaha | | 9 | |

etadeva bhūtapañcakaṃ viṣayo vajrāvjasaṃyogāt tasminniti yā buddhiḥ sukhacittaṃ sā viṣayabuddhi tāmādāya mādṛgupadeśāt pṛthivyaptejovvāyvākāśa paryyantaṃ yāvat pratipadyasva | etena tat kīdṛśaṃ bhavatītyāha -

ṇittaraṅgaṃ sama sahajarūa saala-kalūsa-virahie |
pāpa-puṇṇa-rahie kuccha ṇāhi kāṇhu phuḍa kahie | | 10 | |

ayamarthaḥ | taraṅgābhāvānnistaraṅgaṃ sama nirvvāṇaṃ sahajarūpaṃ sakalakaluṣavirahitaṃ virāgādi pāpairvirahitaṃ parityaktamityarthaḥ tathā ca śrīmadādibuddhena -

virāgāt [ na ] paraṃ pāpaṃ na puṇya sukhataḥ para |
ato'kṣarasukhe cittaṃ niveśyantu sadā nṛpa | |

tataśca etena traidhātakañca nistaraṅgasahajarūpaṃ veditavyaṃ pañcamahābhūta parighaṭitatvāt | tathā ca śrīhevajre-

sukhaṃ kṛṣṇaṃ sukhaṃ pītaṃ sukhaṃ raktaṃ sukhaṃ sitam |
sukhaṃ nīlaṃ sukhaṃ kṛṣṇaṃ sukhaṃ sarvva carācaram | |

ityevaṃbhūte mahāsukhaṃ sukhābhidhāne'pi duḥkharahitāvasthitāviti pāpaṃ rāgādiduḥkhaṃ puṇyaṃ rāgasukhaṃ tatraikamapi nāsti | tathāca śrīsampūṭe -

rāgañcaiva virāgañca varjjayitvā punaḥ sthitaḥ |

sphaṭañca kṛṣṇācāryyakathitametat [ na ] anyaiḥ kathitamityarthaḥ | etacca jñāna

(154)

bahirmukhaiḥ bahirātmayojanāya | kṛṣṇaṃ śyāmaṃ kṛṣṇaṃ śavalaṃ kṛcchraduḥkhaṃ jātamiti darśayannāha -

vahiṇṇikkaliā kaliā suṇṇāsuṇṇa paiṭṭha |
suṇṇāsuṇṇa veṇiṇa majjhe re vaḍha kimpi ṇa diṭṭha | | 11 | |

ayamarthaḥ | bahirnirgatasarvvabhāvānāṃ śūnyatvenākāracakramāracya aśūnyañca śarīre kalpitayogena rāgāntamapi dhiyā praviśya tadā ca mūlībhūtā anayoḥ śūnyāśūnyayormadhye re mūḍha kimapi tattvaṃ na dṛṣṭaṃ na jñātamityarthaḥ | evañcet nāstyeva kiñcittattvamityāha -

sahaja ekku para atthi tahi phuḍa kāṇhu parijāṇai |
satthāgama vahu paḍhai suṇai vaḍha kimpi ṇa jāṇai | | 12 | |

ayamartha | sahajamekaṃ paraṃ tattvamasti | tacca kṛṣṇavajraḥ paraṃ jānāti | śāstrāṇi tarkādīni āgamāḥ kriyācaryyādikāṇi bahuvidhāni paṭhati pāṭhayati śṛṇoti śrāvayati ca kimapi [ na jānāti ] vajrayānādinirūttaramantranayarahasyabahirmukhatvāttat punarmatsadṛśaḥ paraṃ jānātītyarthaḥ |

aha ṇa gamai ūi ṇa jāi |
veṇṇa-rahia tasu ṇiccala ṭhāi | |

(155)

bhaṇai kāṇha maṇa kahavi ṇa phuṭṭhai |
ṇiccala pavaṇa ghariṇi ghare vaṭṭai | | 13 | |

adho na gacchatyapānavāyornirodhāt urddha na gacchati prāṇavāyornirodhāt | dvābhyāmūrddhādhaḥ prāṇāpānābhyāṃ rahitaṃ parityaktaṃ tasya tathārūpeṇa bodhicittaṃ nirasya tiṣṭatīti | tadeva darśayannāha | bhaṇati kṛṣṇācārcyaḥ mana bodhicittaṃ kathamapi na sphuṭati na rūdhyati ityarthaḥ | evabhūtaṃ bodhicittaṃ kutra varttata iti tadeva spaṣṭhayannāha -

varagirikandara guhira jagu tahi saala vi tuṭṭai |
vimala salila sosa jāi jai kālāgni paiṭṭhai | | 14 | |

ayamarthaḥ | varaḥ śreṣṭhoḥ giriḥ kaṅkālarūpo merūgiriḥ | tathā ca śrīsampūṭe -

sthitaḥ pādatale vāyuḥ bhairavo dhanurākṛtiḥ |
sthito'sti kaṭideśe tu trikoṇoddharaṇantathā | |
varttulākārarūpohi varūṇastridale sthitaḥ |
hradaye pṛthivī caiva caturasrā samantataḥ | |
kaṅkāladaṇḍarūpohi sumerūrgirirāṭ tathā | iti |

tasya kandaraṃ kuharaṃ tadeva pañcānāmagocaratvād gambhīraṃ tatra kimbhavatītyāha | tatra nairātmadhātuḥ jagat sakalameva utpannaṃ sthirībhavati | etena kiṃ syādityāha | vimalaṃ nivṛttyā sukharūpeṇa salile sāṃvṛtaśukradavākāreṇa vimalarūpaṃ samarūpaṃ bodhicittaṃ śoṣaṃ yātyadhaḥ patatītyāha | tathā ca śukrasiddhau -

patite bodhicitte tu sarvvasiddhinidhānake |
mūrcchite skandhavijñāne kutaḥ siddhiraninditā | |

(156)

kālāgniścutyavasthā kṛṣṇapratipatpraveśakālapravṛtta hati kathametat | acyute mahārāgasukhamanubhavatītyāha -

ehu so udvamerū dharaṇidhara samavisama uttāra ṇa pāvai |
bhaṇai kāṇha dullakkha duravavāha ko maṇe paribhāvai | | 15 | |

ayamarthaḥ | eṣo'yaṃ bālayogī duḥkhena prāṇāpānanirodhena sarvvathā niścalamanase niścalatvena nahi kramati candramāḥ | evaṃ pūrvvokto merūḥ tatra samavisama iti prāṇāpānayoḥ praveśaniṣkāśābhyāṃ tathā cottaramūrddhamerūśikharaṃ na prāpnoti | ataeva bhaṇati kṛṣṇavajraḥ devānāmalakṣitatvāt śrāvakādīnāmasādhāraṇaṃ yogināmagocaraṃ paramaṃ tattvaṃ duravagāhaṃ ko manasi vyavalokayati |

jo saṃveai maṇa raaṇa aharaha sahaja pharanta |
so parū jāṇai dhamma-gai aṇṇa ki muṇai kahanta | | 16 | |

yaḥ saṃvetti manoratnaṃ kuliśāvjasaṃyogāt acyutirūpaṃ bodhicittaṃ aharniśaṃ sahajasvabhāvaṃ parisphuṭaṃ sa paramayogīndro dharmmasya yathābhūtagatiṃ jānāti nānyo hīndriyagharṣaṇalakṣaṇasukhābhiniviṣṭaḥ iti ataeva āha-

pahaṃ vahante ṇiamaṇa vandhaṇa kiau jeṇa |
tihuaṇa saala viphāriā puṇu saṃhāria teṇa | | 17 | |

spandarūpaṃ bodhicittaṃ sthirīkṛtaṃ yena yogīndreṇa tribhūvanaṃ kāyānandacittānanda-

(157)

svarūpaṃ sakalaṃ niravaśeṣaṃ sphūritaṃ matvā punaḥ saṃhāritaṃ sahajānande praveśitaṃ sukhābhidhāne niveśitam iti bhāvaḥ | ata āha -

kāhi tathāgata labhae devī koha-gaṇahi |
maṇḍala-cakkavimukka acchau sahaja-khaṇehi | | 18 | |

ayamarthaḥ | kimartham | cittavajratathāgatā devī krodhagaṇe labhyateti maṇdalacakravimuktaḥ sahajakṣaṇe tiṣṭhāmiti sambandhaḥ | skandhadhātvāyatānādyaḥ kālakāyavākcittamaṇḍaladevatāścet mahāsukhopadeśasamarasībhāvaṃ gatāḥ tahyetadeva mahāmaṇḍalaṃ ato nānyataḥ pṛthagmaṇḍalamastīti tathā ca guṭikātantre -

sarvvāṅgabhāvanātītaṃ kalpanākalpavarjjitam |
mātrāvindusamāyuktaṃ etanmaṇḍalamuttamam | | iti |

sahaje ṇiccala jeṇa kia samarase ṇiamaṇa-rāa |
siddho so puṇa takkhaṇe ṇau jarāmaṇaha bhāa | | 19 | |

ayamarthaḥ | sahaje mahāsukhopāyena niścalaskhalitarūpaṃ kāyānandādyekarasībhāvena bodhicittaṃ jñānānandacaturtha yena yoginā kṛtamiti sambandha | tadabhyāsaparyyantena vṛttyāgaman tat kṣaṇāt jarāmaraṇaṃ vihāya siddho bhavati | mahāmudrāṃ karotītyarthaḥ | tathā ca śrīsamāje- arūṇodgamavelāyāṃ siddhyante nātra saṃśaya |

tamevārtha spaṣṭayannāha -

ṇiccala ṇivviappa ṇivviāra |
uaa-atthamaṇa-rahia susāra |

(158)

aiso so ṇivvāṇa bhaṇijjai |
jahi maṇa māṇasa kimpi ṇa kijjai | | 20 | |

ayamarthaḥ | niścalaṃ sarvvasaṃkalpavāyubhiracalatvāt nirvvikalpaṃ bhudrārahitvena nirvvikāramindriyātītatvāt udayāntaṃ gamanarahitatvena śaradamalamadhyāhnasannibham svasamākārametannirvvāṇaṃ bhaṇyate | yatra yāvanmanaścittaṃ manasāṃ caturaśītiprakṛtayo na kimapi kriyate | etādṛśaḥ svaparāparasaṃkalpaṃ kiñcidapi na jāyate | tatra prabhāsvarajñānodayasamaya ityarthaḥ |

evaṃkāra je vujjhia te vujjhia saala asesa |
dhamma-karaṇḍaho sohu re ṇia-pahudhara-vesa | | 21 | |

ayamarthaḥ | evaṃkāra iti | śūnyatākarūṇābhinnarūpiṇī mahāmudrā itthaṃ evaṃkāraṃ yena pratīyate tena yogīndreṇa skandhadhātvāyatanādīnāṃ pratītamiti | saiva mahāmudrā dharmmakaraṇḍakarūpā dharmmakāyāt | atasteṣāṃ karaṇḍakaṇṭhānāṃ saiva rasaṃ bodhanaṃ nijaprabhorvajradharasya veśa ābharaṇaṃ alaṅkāraḥ śobhanamiti yāvat | tathā ca śrīhevajre -

ekārākṛti yaddivyaṃ madhye vaṃkārabhūṣitam |
ālayaḥ savvasaukhyānāṃ vuddharatnakaraṇḍakam | |

anyatrāpyuktaṃ-

ekārastu bhavet mātā vakārastu ratādhipaḥ |
vindu cānāhataṃ jñānaṃ tajjātānyakṣarāṇi ca | |

(159)

jai pavaṇa-gamaṇa-duāre dida tālā vi dijjai |
jai tasu ghorāndhāre maṇa daviho kijjai |
jiṇa raaṇa uare jai so varū amvarū chuppai |
bhaṇai kāṇha bhava bhuñjante ṇivvāṇo vi sijjhai | | 22 | |

ayamarthaḥ | pavanasya gamanadvāraṃ tatrārddha yadidamabheditamabhedyatālasaṃpuṭīkaraṇaṃ candrasūryyayormārganirodhaṃ dīyate | yadi tasmin ghorāndhakāre manorvṛttirbodhicitaṃ tadeva mahāsukhaprakāśakatvāt dīpaḥ kriyate tajjinaratnaṃ aghaūrddhapadmaṃ varagagaṇākhyamavadhūtī spṛśati tamāliṅgayati | etena kiṃ syādityāha | bhaṇati kṛṣṇavajraḥ tadevaṃ bhavaṃ bhujyamāne sati pañcakāmaguṇānubhavaṃ kurvyāṇe nirvvāṇaṃ mahāmudrāpadaṃ sākṣādbhavati |

etadeva spaṣṭayannāha -

jo ṇatthu ṇiccala kiau maṇa so dhammakkhara pāsa |
pavaṇaho vajjhai takkhaṇe visaā honti ṇirāsa | | 23 | |

ayamarthaḥ | sa purūṣo vajrābjayoge niścalīkṛtya mano bodhicittaṃ pūrvvoktalakṣaṇānāhatākṣara mahāmudrāpārśve pavano'pi prāṇāvāyurbadhyate | tatkṣaṇaṃ kṣaṇāntaraṃ nāpekṣita ityarthaḥ | aṣṭādaśadhātuvikārarahitatvāt | tathā ca sarahapādāḥ -

te dhātavaḥ kṣīṇatarā babhūvurvāyuḥ svatantro yata eṣa eva |
sā kāminī kāmuka [ ka ] ṇṭalagnā adyāpi kiṃ kāyasukhaṃ suhṛnme | |

nanu dharmmākṣarame [ tat ] kutra jñātavyamiti |

(160)

paramavirama jahi veṇṇi uekkhai |
tahi dhammakkhara majjhe lakkhai | |
aisa uese jai phuḍa sijjhai |
pavaṇa ghariṇi tahi ṇiccala vajjhai | | 24 | |

ayamarthaḥ | paramaviramau rāgavirāgau kālavikālarūpau dvāvupekṣadhvam | tatra dharmmākṣaramuktalakṣaṇaṃ ṣoḍaśīkalārūpaṃ madhye lakṣayediti | pūrvoktajñānamudropadeśapratipādanārthamāha | īdṛśena mantranayopadeśena yadi sphuṭametat jñānamudrā siddhayatisampadyate tadā kiṃ bhavatītyāha | prāṇavāyorgṛhiṇyāḥ tasyā jñānamudrāyāḥ śavarīrūpāyāḥ sthiraṃ bādhyate niścalībhavatītyarthaḥ | nanu śavarī tāvat patitā śavaraḥ punaḥ kiṃbhūtaḥ kutra vasatītyāha |

varagiri-sihara uttuṅga muṇi savare jahi kia vāsa |
ṇau so laṃghia pañcāṇaṇehi karivara duria āsa | | 25 | |

varagiriḥ sa evaṃ pūrvoktagiristhāne śikhara śṛṅga tadeva mahāsukhādhāratvāt uttuṅga mahat tatra śavareṇa vajradhareṇa bhagavatā kṛto vāsaḥ kiṃviśiṣṭa ityāha | na tallaṅghito nākrāntaḥ keneti pañcamaṇḍalātmakaprāṇapavanakarivarasya cittagajendrasya dūrataramiti |

ehu so girivara kahia mai ehuso mahāsuha-ṭhāva |
ekku raaṇi sahajakhaṇa lavbhai mahāsuha jāva | | 26 | |

(161)

ayamarthaḥ | sa eva girivaraḥ kathito mayā kṛṣṇavajreṇa nānyena kathitaṃ madvidhā apare kathituṃ [ na ] samartha iti vivṛtyā etadeva mahāsukhasthānaṃ pūrvoktameva sthalī etasmin | tadeva mahāsukhalakṣaṇaṃ nirvāṇaṃ kurūta yāvaccaturddaśabhūmīśvaro vajradharapadaṃ na labhyate | kimbhūto'sau vajradhara ityāśaṅkyāha -

sava jagu kāa-vāa-maṇa mili viphurai tahiso dūre |
so ehu bhaṅge mahāsuha ṇivvāṇa ekku re | | 27 | |

ayamarthaḥ | sarve te vairocanādayastathāgatā rūpādipañcaskandhasvarūpeṇa jagadākārāsteṣāṃ kāyavākcittaṃ pṛthivyādirūpeṇa vairocanādidevyāhi tābhirmilitamekalolībhūtaṃ mahārāgādi saṃbodhilakṣaṇavajradharaśarīraṃ kṣīranīranyāyena ebhiḥ samarasībhāvaḥ tatraiva vajradharaśarīre tadeva kāyavākcittādikaṃ jalataraṅganyāyena visphurati | anena traidhātukaṃ vajradharaśarīramityarthaḥ |

ekku ṇa kijjai manta ṇa tanta |
ṇia ghariṇī lai keli karanta | |
ṇia ghare ghariṇī jāva ṇa majjai |
tāva ki pañcavaṇṇa viharijjai | | 28 | |

asyāyamarthaḥ | ekamapi na kriyate mantro na mantrajāpaḥ tantro na tantrapāṭha nijagṛhiṇī jñānamudrā śucitvāvabhāsā sadgurūpadeśena tāṃ gṛhītvā keli krīḍāṃ kurvatā yoginā stheyamiti | tathāvādi ca -

(162)

kecittasyābhāsamātrā sumanasi janitā darśabimbopamā vai |
yogīndraiḥ sevanīyā paramajinasutaiḥ sevitā yā ca buddhaiḥ | |
sā jñānārcci pravṛddhā dahati saviṣayaṃ māravṛndaṃ samastam |
rāgādiñcāpi kāye dahati samasukhaṃ yogināṃ varṣayogāt | |

etasyāṃ bhagavatyām āsaktena yoginā mantratantragraho na karttavyamiti | nijagṛhiṇī mahāmudrārūpaṃ tatra gṛhiṇī saiva jñānamudrāyāḥ yāvanna majjati na līyate tāvat kiṃ pañcavarṇasaṃsthānaiḥ kiṃ kriyata iti | asyā eva mahāmudrāyāḥ phalaṃ sādhanopāyatvaṃ niścayena darśayan punastadevāha |

eso japa-home maṇḍala-kamme |
aṇudiṇa acchāsi kāhiu dhamme | |
to viṇu tarūṇi ṇirantara ṇehe |
vohi ki lavbhai eṇa vi dehe | | 29 | |

anena bāhyabhūtena homena maṇḍalakarmaṇā anudinaṃ tiṣṭhasi kiṃ mūḍha manasā [ mū ] ḍha [ kena ] prakāreṇa | kathametat sarvva niṣphalamiti | tayā vinā sadaiva rāgamayaḥ tarūṇyā mahāmudrayā saha ratirantaramanavacchinnānurāgastena vinā kiṃ mahāmudrā labhyate anena manuṣyadeheneti | manuṣyadehaṃ vihāya dehāntareṇa bodhirna syāt kiṃ satyametat | kutaḥ narā vajradharākārā yoṣito vajrayoṣitaḥ iti vacanāt tasyāḥ phalamāha |

je vujjhia virala sahajakhaṇa kāhi vea-purāṇa |
te tuḍia visaa-viappa jagu re asesa parimāṇa | | 30 | |

(163)

yena pratītaṃ sadoditaṃ mahāmudrāsvarūpaṃ sahajalakṣaṇaṃ pūrvvasmāt khyātamāgamaṃ tena yoginā sakalavikalpāvaśeṣamano ahaṃkāra sphoṭitamunmūlitamityarthaḥ |

je kia ṇiccala maṇa-raaṇa ṇia ghariṇī lai ettha |
soi vājira ṇāhu re mayi vutta paramattha | | 31 | |

ayamarthaḥ | yena kṛtaṃ pracaṇḍālī cālayitumaśakyatvāt niścalaṃ manoratnaṃ bodhicittaṃ nijagṛhiṇī iyameva divyamudrā tatraiva evaṃkāre mahāsukhasthāne sa eva vajrī vajradharo nāthaḥ kāyavākcittaprabhuḥ | ukto mayā kṛṣṇavajreṇa paramo'kṛtrimo'yamarthaḥ | etasminnanyathā nāstītyarthaḥ | etadeva spaṣṭayannāha -

jima loṇa vilijjai pāṇiehi tima ghariṇī lai citta |
amarasa jāi takkhaṇe jai puṇu te sama ṇitta | | 32 | |

ayamarthaḥ | yathā lavaṇaṃ vilīyate pānīyena tathā gṛhiṇī jñānarūpiṇī gṛhītvā cittaṃ samarasamekalolībhāvaṃ gacchet tatkṣaṇaṃ yadi punastayā sukhacittarūpayā gṛhiṇyā samaṃ nityaṃ avasthito bhavatīti etena yuganadvā vajrasattvā darśitā iti |

ityācāryapādīya-dohākoṣamekhalāṭīkā samāptā |